A 625-4 Śyāmāpūjāvidhi

Manuscript culture infobox

Filmed in: A 625/4
Title: Śyāmāpūjāvidhi
Dimensions: 24 x 8.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1821
Remarks:



Reel No. A 625/4

Inventory No. 74769

Title Śyāmāpūjāvidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 24.0 x 8.8 cm

Binding Hole(s)

Folios 12

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1821

Manuscript Features

Missing folios are: 1v-2v.

Excerpts

«Beginning»


vāmapārśve oṃ hrīṃ ajñānāya namaḥ || nābhau oṁ hrīṁ avairāgyāya namaḥ || dakṣāpārśve oṃ hrīṁ


anaiśvaryāya namaḥ || punar hṛdi || oṃ hrṁ ānandakandāya namaḥ || oṁ hrīṁ padmāya namaḥ || oṁ


hrauṁ saṃvintālāpa(!) namaḥ || oṁ hrṁ prakṛtimayapatrebhyo namaḥ || oṁ hrīṁ vikāramaya


kesarebhyo namaḥ || oṁ hrīṁ tattvarūpakarṇikāyai namaḥ || oṁ hrīṁ anantāya namaḥ || oṁ aṃ


arkamaṇḍalāya dvādaśakalātmane namaḥ || oṁ somamaṇḍalāya 2 ṣoḍaśakalātmane namaḥ ||


(fol. 3r1–5)


«End:»


oṁ tat sat || ityātmasamarpaṇaṃ kṛtvā āvaravatā devyaṅge vilāpyya saṃhāramudrayā


oṁ uttare śikhare jāte saumye parvatavāsini ||


brahmayonisamutpanne gacchadevi mamāntaraṃ ||



śrīmaddakṣiṇakālike kṣamasveti puṣpeṇa saha tatejo nāsayā svahṛdayam ānīya aiśānyāṃ


trikoṇamaṇ ḍalaṃ kṛtvā tatra oṁ ucchiṣṭacāṇḍālinyai namaḥ || iti nirmālyena saṃpūjya


tannaivedyaṃ ca kiṃcid dattvā kiṃcit svīkṛtya pādodakaṃ pītvā naivedyaṃ sādhakāya dattvā


yathāsukhaṃ vihared (fol. 14v3–7)


«Colophon»


iti śyāmāpūjāpaddhatiḥ samāpta(!) || (fol. 14v7)


Microfilm Details

Reel No. A 625/4

Date of Filming 13-Sep-1973

Exposures 15

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 07-02-2013

Bibliography