A 625-4 Śyāmāpūjāvidhi
Manuscript culture infobox
Filmed in: A 625/4
Title: Śyāmāpūjāvidhi
Dimensions: 24 x 8.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1821
Remarks:
Reel No. A 625/4
Inventory No. 74769
Title Śyāmāpūjāvidhi
Remarks
Author
Subject Tāntrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 24.0 x 8.8 cm
Binding Hole(s)
Folios 12
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1821
Manuscript Features
Missing folios are: 1v-2v.
Excerpts
«Beginning»
vāmapārśve oṃ hrīṃ ajñānāya namaḥ || nābhau oṁ hrīṁ avairāgyāya namaḥ || dakṣāpārśve oṃ hrīṁ
anaiśvaryāya namaḥ || punar hṛdi || oṃ hrṁ ānandakandāya namaḥ || oṁ hrīṁ padmāya namaḥ || oṁ
hrauṁ saṃvintālāpa(!) namaḥ || oṁ hrṁ prakṛtimayapatrebhyo namaḥ || oṁ hrīṁ vikāramaya
kesarebhyo namaḥ || oṁ hrīṁ tattvarūpakarṇikāyai namaḥ || oṁ hrīṁ anantāya namaḥ || oṁ aṃ
arkamaṇḍalāya dvādaśakalātmane namaḥ || oṁ somamaṇḍalāya 2 ṣoḍaśakalātmane namaḥ ||
(fol. 3r1–5)
«End:»
oṁ tat sat || ityātmasamarpaṇaṃ kṛtvā āvaravatā devyaṅge vilāpyya saṃhāramudrayā
oṁ uttare śikhare jāte saumye parvatavāsini ||
brahmayonisamutpanne gacchadevi mamāntaraṃ ||
śrīmaddakṣiṇakālike kṣamasveti puṣpeṇa saha tatejo nāsayā svahṛdayam ānīya aiśānyāṃ
trikoṇamaṇ ḍalaṃ kṛtvā tatra oṁ ucchiṣṭacāṇḍālinyai namaḥ || iti nirmālyena saṃpūjya
tannaivedyaṃ ca kiṃcid dattvā kiṃcit svīkṛtya pādodakaṃ pītvā naivedyaṃ sādhakāya dattvā
yathāsukhaṃ vihared (fol. 14v3–7)
«Colophon»
iti śyāmāpūjāpaddhatiḥ samāpta(!) || (fol. 14v7)
Microfilm Details
Reel No. A 625/4
Date of Filming 13-Sep-1973
Exposures 15
Used Copy Kathmandu
Type of Film Digital Image
Remarks
Catalogued by MS/RA
Date 07-02-2013
Bibliography